सुबन्तावली ?मुम्लुञ्च्वस्

Roma

पुमान्एकद्विबहु
प्रथमामुम्लुञ्च्वान् मुम्लुञ्च्वांसौ मुम्लुञ्च्वांसः
सम्बोधनम्मुम्लुञ्च्वन् मुम्लुञ्च्वांसौ मुम्लुञ्च्वांसः
द्वितीयामुम्लुञ्च्वांसम् मुम्लुञ्च्वांसौ मुम्लुञ्चुषः
तृतीयामुम्लुञ्चुषा मुम्लुञ्च्वद्भ्याम् मुम्लुञ्च्वद्भिः
चतुर्थीमुम्लुञ्चुषे मुम्लुञ्च्वद्भ्याम् मुम्लुञ्च्वद्भ्यः
पञ्चमीमुम्लुञ्चुषः मुम्लुञ्च्वद्भ्याम् मुम्लुञ्च्वद्भ्यः
षष्ठीमुम्लुञ्चुषः मुम्लुञ्चुषोः मुम्लुञ्चुषाम्
सप्तमीमुम्लुञ्चुषि मुम्लुञ्चुषोः मुम्लुञ्च्वत्सु

समास मुम्लुञ्च्वत्

अव्यय ॰मुम्लुञ्च्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria