सुबन्तावली ?जजङ्क्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाजजङ्क्ष्वान् जजङ्क्ष्वांसौ जजङ्क्ष्वांसः
सम्बोधनम्जजङ्क्ष्वन् जजङ्क्ष्वांसौ जजङ्क्ष्वांसः
द्वितीयाजजङ्क्ष्वांसम् जजङ्क्ष्वांसौ जजङ्क्षुषः
तृतीयाजजङ्क्षुषा जजङ्क्ष्वद्भ्याम् जजङ्क्ष्वद्भिः
चतुर्थीजजङ्क्षुषे जजङ्क्ष्वद्भ्याम् जजङ्क्ष्वद्भ्यः
पञ्चमीजजङ्क्षुषः जजङ्क्ष्वद्भ्याम् जजङ्क्ष्वद्भ्यः
षष्ठीजजङ्क्षुषः जजङ्क्षुषोः जजङ्क्षुषाम्
सप्तमीजजङ्क्षुषि जजङ्क्षुषोः जजङ्क्ष्वत्सु

समास जजङ्क्ष्वत्

अव्यय ॰जजङ्क्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria