सुबन्तावली ?दधण्वस्

Roma

पुमान्एकद्विबहु
प्रथमादधण्वान् दधण्वांसौ दधण्वांसः
सम्बोधनम्दधण्वन् दधण्वांसौ दधण्वांसः
द्वितीयादधण्वांसम् दधण्वांसौ दधणुषः
तृतीयादधणुषा दधण्वद्भ्याम् दधण्वद्भिः
चतुर्थीदधणुषे दधण्वद्भ्याम् दधण्वद्भ्यः
पञ्चमीदधणुषः दधण्वद्भ्याम् दधण्वद्भ्यः
षष्ठीदधणुषः दधणुषोः दधणुषाम्
सप्तमीदधणुषि दधणुषोः दधण्वत्सु

समास दधण्वत्

अव्यय ॰दधण्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria