सुबन्तावली ?चखच्वस्

Roma

पुमान्एकद्विबहु
प्रथमाचखच्वान् चखच्वांसौ चखच्वांसः
सम्बोधनम्चखच्वन् चखच्वांसौ चखच्वांसः
द्वितीयाचखच्वांसम् चखच्वांसौ चखचुषः
तृतीयाचखचुषा चखच्वद्भ्याम् चखच्वद्भिः
चतुर्थीचखचुषे चखच्वद्भ्याम् चखच्वद्भ्यः
पञ्चमीचखचुषः चखच्वद्भ्याम् चखच्वद्भ्यः
षष्ठीचखचुषः चखचुषोः चखचुषाम्
सप्तमीचखचुषि चखचुषोः चखच्वत्सु

समास चखच्वत्

अव्यय ॰चखच्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria