सुबन्तावली ?श्वल्लितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्वल्लितव्यः श्वल्लितव्यौ श्वल्लितव्याः
सम्बोधनम्श्वल्लितव्य श्वल्लितव्यौ श्वल्लितव्याः
द्वितीयाश्वल्लितव्यम् श्वल्लितव्यौ श्वल्लितव्यान्
तृतीयाश्वल्लितव्येन श्वल्लितव्याभ्याम् श्वल्लितव्यैः श्वल्लितव्येभिः
चतुर्थीश्वल्लितव्याय श्वल्लितव्याभ्याम् श्वल्लितव्येभ्यः
पञ्चमीश्वल्लितव्यात् श्वल्लितव्याभ्याम् श्वल्लितव्येभ्यः
षष्ठीश्वल्लितव्यस्य श्वल्लितव्ययोः श्वल्लितव्यानाम्
सप्तमीश्वल्लितव्ये श्वल्लितव्ययोः श्वल्लितव्येषु

समास श्वल्लितव्य

अव्यय ॰श्वल्लितव्यम् ॰श्वल्लितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria