सुबन्तावली ?श्वङ्कितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्वङ्कितव्यः श्वङ्कितव्यौ श्वङ्कितव्याः
सम्बोधनम्श्वङ्कितव्य श्वङ्कितव्यौ श्वङ्कितव्याः
द्वितीयाश्वङ्कितव्यम् श्वङ्कितव्यौ श्वङ्कितव्यान्
तृतीयाश्वङ्कितव्येन श्वङ्कितव्याभ्याम् श्वङ्कितव्यैः श्वङ्कितव्येभिः
चतुर्थीश्वङ्कितव्याय श्वङ्कितव्याभ्याम् श्वङ्कितव्येभ्यः
पञ्चमीश्वङ्कितव्यात् श्वङ्कितव्याभ्याम् श्वङ्कितव्येभ्यः
षष्ठीश्वङ्कितव्यस्य श्वङ्कितव्ययोः श्वङ्कितव्यानाम्
सप्तमीश्वङ्कितव्ये श्वङ्कितव्ययोः श्वङ्कितव्येषु

समास श्वङ्कितव्य

अव्यय ॰श्वङ्कितव्यम् ॰श्वङ्कितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria