सुबन्तावली ?श्वभ्रयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्वभ्रयितव्यः श्वभ्रयितव्यौ श्वभ्रयितव्याः
सम्बोधनम्श्वभ्रयितव्य श्वभ्रयितव्यौ श्वभ्रयितव्याः
द्वितीयाश्वभ्रयितव्यम् श्वभ्रयितव्यौ श्वभ्रयितव्यान्
तृतीयाश्वभ्रयितव्येन श्वभ्रयितव्याभ्याम् श्वभ्रयितव्यैः श्वभ्रयितव्येभिः
चतुर्थीश्वभ्रयितव्याय श्वभ्रयितव्याभ्याम् श्वभ्रयितव्येभ्यः
पञ्चमीश्वभ्रयितव्यात् श्वभ्रयितव्याभ्याम् श्वभ्रयितव्येभ्यः
षष्ठीश्वभ्रयितव्यस्य श्वभ्रयितव्ययोः श्वभ्रयितव्यानाम्
सप्तमीश्वभ्रयितव्ये श्वभ्रयितव्ययोः श्वभ्रयितव्येषु

समास श्वभ्रयितव्य

अव्यय ॰श्वभ्रयितव्यम् ॰श्वभ्रयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria