सुबन्तावली ?श्वाययितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्वाययितव्यः श्वाययितव्यौ श्वाययितव्याः
सम्बोधनम्श्वाययितव्य श्वाययितव्यौ श्वाययितव्याः
द्वितीयाश्वाययितव्यम् श्वाययितव्यौ श्वाययितव्यान्
तृतीयाश्वाययितव्येन श्वाययितव्याभ्याम् श्वाययितव्यैः श्वाययितव्येभिः
चतुर्थीश्वाययितव्याय श्वाययितव्याभ्याम् श्वाययितव्येभ्यः
पञ्चमीश्वाययितव्यात् श्वाययितव्याभ्याम् श्वाययितव्येभ्यः
षष्ठीश्वाययितव्यस्य श्वाययितव्ययोः श्वाययितव्यानाम्
सप्तमीश्वाययितव्ये श्वाययितव्ययोः श्वाययितव्येषु

समास श्वाययितव्य

अव्यय ॰श्वाययितव्यम् ॰श्वाययितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria