सुबन्तावली ?श्वात्रितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्वात्रितव्यः श्वात्रितव्यौ श्वात्रितव्याः
सम्बोधनम्श्वात्रितव्य श्वात्रितव्यौ श्वात्रितव्याः
द्वितीयाश्वात्रितव्यम् श्वात्रितव्यौ श्वात्रितव्यान्
तृतीयाश्वात्रितव्येन श्वात्रितव्याभ्याम् श्वात्रितव्यैः श्वात्रितव्येभिः
चतुर्थीश्वात्रितव्याय श्वात्रितव्याभ्याम् श्वात्रितव्येभ्यः
पञ्चमीश्वात्रितव्यात् श्वात्रितव्याभ्याम् श्वात्रितव्येभ्यः
षष्ठीश्वात्रितव्यस्य श्वात्रितव्ययोः श्वात्रितव्यानाम्
सप्तमीश्वात्रितव्ये श्वात्रितव्ययोः श्वात्रितव्येषु

समास श्वात्रितव्य

अव्यय ॰श्वात्रितव्यम् ॰श्वात्रितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria