सुबन्तावली ?श्लङ्गितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्लङ्गितव्यः श्लङ्गितव्यौ श्लङ्गितव्याः
सम्बोधनम्श्लङ्गितव्य श्लङ्गितव्यौ श्लङ्गितव्याः
द्वितीयाश्लङ्गितव्यम् श्लङ्गितव्यौ श्लङ्गितव्यान्
तृतीयाश्लङ्गितव्येन श्लङ्गितव्याभ्याम् श्लङ्गितव्यैः श्लङ्गितव्येभिः
चतुर्थीश्लङ्गितव्याय श्लङ्गितव्याभ्याम् श्लङ्गितव्येभ्यः
पञ्चमीश्लङ्गितव्यात् श्लङ्गितव्याभ्याम् श्लङ्गितव्येभ्यः
षष्ठीश्लङ्गितव्यस्य श्लङ्गितव्ययोः श्लङ्गितव्यानाम्
सप्तमीश्लङ्गितव्ये श्लङ्गितव्ययोः श्लङ्गितव्येषु

समास श्लङ्गितव्य

अव्यय ॰श्लङ्गितव्यम् ॰श्लङ्गितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria