सुबन्तावली ?व्रूसयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाव्रूसयितव्यः व्रूसयितव्यौ व्रूसयितव्याः
सम्बोधनम्व्रूसयितव्य व्रूसयितव्यौ व्रूसयितव्याः
द्वितीयाव्रूसयितव्यम् व्रूसयितव्यौ व्रूसयितव्यान्
तृतीयाव्रूसयितव्येन व्रूसयितव्याभ्याम् व्रूसयितव्यैः व्रूसयितव्येभिः
चतुर्थीव्रूसयितव्याय व्रूसयितव्याभ्याम् व्रूसयितव्येभ्यः
पञ्चमीव्रूसयितव्यात् व्रूसयितव्याभ्याम् व्रूसयितव्येभ्यः
षष्ठीव्रूसयितव्यस्य व्रूसयितव्ययोः व्रूसयितव्यानाम्
सप्तमीव्रूसयितव्ये व्रूसयितव्ययोः व्रूसयितव्येषु

समास व्रूसयितव्य

अव्यय ॰व्रूसयितव्यम् ॰व्रूसयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria