सुबन्तावली ?सूर्क्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमासूर्क्षितव्यः सूर्क्षितव्यौ सूर्क्षितव्याः
सम्बोधनम्सूर्क्षितव्य सूर्क्षितव्यौ सूर्क्षितव्याः
द्वितीयासूर्क्षितव्यम् सूर्क्षितव्यौ सूर्क्षितव्यान्
तृतीयासूर्क्षितव्येन सूर्क्षितव्याभ्याम् सूर्क्षितव्यैः सूर्क्षितव्येभिः
चतुर्थीसूर्क्षितव्याय सूर्क्षितव्याभ्याम् सूर्क्षितव्येभ्यः
पञ्चमीसूर्क्षितव्यात् सूर्क्षितव्याभ्याम् सूर्क्षितव्येभ्यः
षष्ठीसूर्क्षितव्यस्य सूर्क्षितव्ययोः सूर्क्षितव्यानाम्
सप्तमीसूर्क्षितव्ये सूर्क्षितव्ययोः सूर्क्षितव्येषु

समास सूर्क्षितव्य

अव्यय ॰सूर्क्षितव्यम् ॰सूर्क्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria