सुबन्तावली ?स्फुट्टयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्फुट्टयितव्यः स्फुट्टयितव्यौ स्फुट्टयितव्याः
सम्बोधनम्स्फुट्टयितव्य स्फुट्टयितव्यौ स्फुट्टयितव्याः
द्वितीयास्फुट्टयितव्यम् स्फुट्टयितव्यौ स्फुट्टयितव्यान्
तृतीयास्फुट्टयितव्येन स्फुट्टयितव्याभ्याम् स्फुट्टयितव्यैः स्फुट्टयितव्येभिः
चतुर्थीस्फुट्टयितव्याय स्फुट्टयितव्याभ्याम् स्फुट्टयितव्येभ्यः
पञ्चमीस्फुट्टयितव्यात् स्फुट्टयितव्याभ्याम् स्फुट्टयितव्येभ्यः
षष्ठीस्फुट्टयितव्यस्य स्फुट्टयितव्ययोः स्फुट्टयितव्यानाम्
सप्तमीस्फुट्टयितव्ये स्फुट्टयितव्ययोः स्फुट्टयितव्येषु

समास स्फुट्टयितव्य

अव्यय ॰स्फुट्टयितव्यम् ॰स्फुट्टयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria