सुबन्तावली ?स्फुण्टितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्फुण्टितव्यः स्फुण्टितव्यौ स्फुण्टितव्याः
सम्बोधनम्स्फुण्टितव्य स्फुण्टितव्यौ स्फुण्टितव्याः
द्वितीयास्फुण्टितव्यम् स्फुण्टितव्यौ स्फुण्टितव्यान्
तृतीयास्फुण्टितव्येन स्फुण्टितव्याभ्याम् स्फुण्टितव्यैः स्फुण्टितव्येभिः
चतुर्थीस्फुण्टितव्याय स्फुण्टितव्याभ्याम् स्फुण्टितव्येभ्यः
पञ्चमीस्फुण्टितव्यात् स्फुण्टितव्याभ्याम् स्फुण्टितव्येभ्यः
षष्ठीस्फुण्टितव्यस्य स्फुण्टितव्ययोः स्फुण्टितव्यानाम्
सप्तमीस्फुण्टितव्ये स्फुण्टितव्ययोः स्फुण्टितव्येषु

समास स्फुण्टितव्य

अव्यय ॰स्फुण्टितव्यम् ॰स्फुण्टितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria