सुबन्तावली ?स्फिट्टयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्फिट्टयितव्यः स्फिट्टयितव्यौ स्फिट्टयितव्याः
सम्बोधनम्स्फिट्टयितव्य स्फिट्टयितव्यौ स्फिट्टयितव्याः
द्वितीयास्फिट्टयितव्यम् स्फिट्टयितव्यौ स्फिट्टयितव्यान्
तृतीयास्फिट्टयितव्येन स्फिट्टयितव्याभ्याम् स्फिट्टयितव्यैः स्फिट्टयितव्येभिः
चतुर्थीस्फिट्टयितव्याय स्फिट्टयितव्याभ्याम् स्फिट्टयितव्येभ्यः
पञ्चमीस्फिट्टयितव्यात् स्फिट्टयितव्याभ्याम् स्फिट्टयितव्येभ्यः
षष्ठीस्फिट्टयितव्यस्य स्फिट्टयितव्ययोः स्फिट्टयितव्यानाम्
सप्तमीस्फिट्टयितव्ये स्फिट्टयितव्ययोः स्फिट्टयितव्येषु

समास स्फिट्टयितव्य

अव्यय ॰स्फिट्टयितव्यम् ॰स्फिट्टयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria