सुबन्तावली ?स्नेटयितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्नेटयितव्यः स्नेटयितव्यौ स्नेटयितव्याः
सम्बोधनम्स्नेटयितव्य स्नेटयितव्यौ स्नेटयितव्याः
द्वितीयास्नेटयितव्यम् स्नेटयितव्यौ स्नेटयितव्यान्
तृतीयास्नेटयितव्येन स्नेटयितव्याभ्याम् स्नेटयितव्यैः स्नेटयितव्येभिः
चतुर्थीस्नेटयितव्याय स्नेटयितव्याभ्याम् स्नेटयितव्येभ्यः
पञ्चमीस्नेटयितव्यात् स्नेटयितव्याभ्याम् स्नेटयितव्येभ्यः
षष्ठीस्नेटयितव्यस्य स्नेटयितव्ययोः स्नेटयितव्यानाम्
सप्तमीस्नेटयितव्ये स्नेटयितव्ययोः स्नेटयितव्येषु

समास स्नेटयितव्य

अव्यय ॰स्नेटयितव्यम् ॰स्नेटयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria