सुबन्तावली ?प्लक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्लक्षितव्यः प्लक्षितव्यौ प्लक्षितव्याः
सम्बोधनम्प्लक्षितव्य प्लक्षितव्यौ प्लक्षितव्याः
द्वितीयाप्लक्षितव्यम् प्लक्षितव्यौ प्लक्षितव्यान्
तृतीयाप्लक्षितव्येन प्लक्षितव्याभ्याम् प्लक्षितव्यैः प्लक्षितव्येभिः
चतुर्थीप्लक्षितव्याय प्लक्षितव्याभ्याम् प्लक्षितव्येभ्यः
पञ्चमीप्लक्षितव्यात् प्लक्षितव्याभ्याम् प्लक्षितव्येभ्यः
षष्ठीप्लक्षितव्यस्य प्लक्षितव्ययोः प्लक्षितव्यानाम्
सप्तमीप्लक्षितव्ये प्लक्षितव्ययोः प्लक्षितव्येषु

समास प्लक्षितव्य

अव्यय ॰प्लक्षितव्यम् ॰प्लक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria