सुबन्तावली ?म्यक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाम्यक्षितव्यः म्यक्षितव्यौ म्यक्षितव्याः
सम्बोधनम्म्यक्षितव्य म्यक्षितव्यौ म्यक्षितव्याः
द्वितीयाम्यक्षितव्यम् म्यक्षितव्यौ म्यक्षितव्यान्
तृतीयाम्यक्षितव्येन म्यक्षितव्याभ्याम् म्यक्षितव्यैः म्यक्षितव्येभिः
चतुर्थीम्यक्षितव्याय म्यक्षितव्याभ्याम् म्यक्षितव्येभ्यः
पञ्चमीम्यक्षितव्यात् म्यक्षितव्याभ्याम् म्यक्षितव्येभ्यः
षष्ठीम्यक्षितव्यस्य म्यक्षितव्ययोः म्यक्षितव्यानाम्
सप्तमीम्यक्षितव्ये म्यक्षितव्ययोः म्यक्षितव्येषु

समास म्यक्षितव्य

अव्यय ॰म्यक्षितव्यम् ॰म्यक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria