सुबन्तावली ?मुस्तयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामुस्तयितव्यः मुस्तयितव्यौ मुस्तयितव्याः
सम्बोधनम्मुस्तयितव्य मुस्तयितव्यौ मुस्तयितव्याः
द्वितीयामुस्तयितव्यम् मुस्तयितव्यौ मुस्तयितव्यान्
तृतीयामुस्तयितव्येन मुस्तयितव्याभ्याम् मुस्तयितव्यैः मुस्तयितव्येभिः
चतुर्थीमुस्तयितव्याय मुस्तयितव्याभ्याम् मुस्तयितव्येभ्यः
पञ्चमीमुस्तयितव्यात् मुस्तयितव्याभ्याम् मुस्तयितव्येभ्यः
षष्ठीमुस्तयितव्यस्य मुस्तयितव्ययोः मुस्तयितव्यानाम्
सप्तमीमुस्तयितव्ये मुस्तयितव्ययोः मुस्तयितव्येषु

समास मुस्तयितव्य

अव्यय ॰मुस्तयितव्यम् ॰मुस्तयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria