सुबन्तावली ?म्रक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाम्रक्षितव्यः म्रक्षितव्यौ म्रक्षितव्याः
सम्बोधनम्म्रक्षितव्य म्रक्षितव्यौ म्रक्षितव्याः
द्वितीयाम्रक्षितव्यम् म्रक्षितव्यौ म्रक्षितव्यान्
तृतीयाम्रक्षितव्येन म्रक्षितव्याभ्याम् म्रक्षितव्यैः म्रक्षितव्येभिः
चतुर्थीम्रक्षितव्याय म्रक्षितव्याभ्याम् म्रक्षितव्येभ्यः
पञ्चमीम्रक्षितव्यात् म्रक्षितव्याभ्याम् म्रक्षितव्येभ्यः
षष्ठीम्रक्षितव्यस्य म्रक्षितव्ययोः म्रक्षितव्यानाम्
सप्तमीम्रक्षितव्ये म्रक्षितव्ययोः म्रक्षितव्येषु

समास म्रक्षितव्य

अव्यय ॰म्रक्षितव्यम् ॰म्रक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria