सुबन्तावली ?मृक्षयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामृक्षयितव्यः मृक्षयितव्यौ मृक्षयितव्याः
सम्बोधनम्मृक्षयितव्य मृक्षयितव्यौ मृक्षयितव्याः
द्वितीयामृक्षयितव्यम् मृक्षयितव्यौ मृक्षयितव्यान्
तृतीयामृक्षयितव्येन मृक्षयितव्याभ्याम् मृक्षयितव्यैः मृक्षयितव्येभिः
चतुर्थीमृक्षयितव्याय मृक्षयितव्याभ्याम् मृक्षयितव्येभ्यः
पञ्चमीमृक्षयितव्यात् मृक्षयितव्याभ्याम् मृक्षयितव्येभ्यः
षष्ठीमृक्षयितव्यस्य मृक्षयितव्ययोः मृक्षयितव्यानाम्
सप्तमीमृक्षयितव्ये मृक्षयितव्ययोः मृक्षयितव्येषु

समास मृक्षयितव्य

अव्यय ॰मृक्षयितव्यम् ॰मृक्षयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria