सुबन्तावली ?लुण्टयितव्य

Roma

पुमान्एकद्विबहु
प्रथमालुण्टयितव्यः लुण्टयितव्यौ लुण्टयितव्याः
सम्बोधनम्लुण्टयितव्य लुण्टयितव्यौ लुण्टयितव्याः
द्वितीयालुण्टयितव्यम् लुण्टयितव्यौ लुण्टयितव्यान्
तृतीयालुण्टयितव्येन लुण्टयितव्याभ्याम् लुण्टयितव्यैः लुण्टयितव्येभिः
चतुर्थीलुण्टयितव्याय लुण्टयितव्याभ्याम् लुण्टयितव्येभ्यः
पञ्चमीलुण्टयितव्यात् लुण्टयितव्याभ्याम् लुण्टयितव्येभ्यः
षष्ठीलुण्टयितव्यस्य लुण्टयितव्ययोः लुण्टयितव्यानाम्
सप्तमीलुण्टयितव्ये लुण्टयितव्ययोः लुण्टयितव्येषु

समास लुण्टयितव्य

अव्यय ॰लुण्टयितव्यम् ॰लुण्टयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria