सुबन्तावली ?कुम्बयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकुम्बयितव्यः कुम्बयितव्यौ कुम्बयितव्याः
सम्बोधनम्कुम्बयितव्य कुम्बयितव्यौ कुम्बयितव्याः
द्वितीयाकुम्बयितव्यम् कुम्बयितव्यौ कुम्बयितव्यान्
तृतीयाकुम्बयितव्येन कुम्बयितव्याभ्याम् कुम्बयितव्यैः कुम्बयितव्येभिः
चतुर्थीकुम्बयितव्याय कुम्बयितव्याभ्याम् कुम्बयितव्येभ्यः
पञ्चमीकुम्बयितव्यात् कुम्बयितव्याभ्याम् कुम्बयितव्येभ्यः
षष्ठीकुम्बयितव्यस्य कुम्बयितव्ययोः कुम्बयितव्यानाम्
सप्तमीकुम्बयितव्ये कुम्बयितव्ययोः कुम्बयितव्येषु

समास कुम्बयितव्य

अव्यय ॰कुम्बयितव्यम् ॰कुम्बयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria