सुबन्तावली ?क्लीबयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्लीबयितव्यः क्लीबयितव्यौ क्लीबयितव्याः
सम्बोधनम्क्लीबयितव्य क्लीबयितव्यौ क्लीबयितव्याः
द्वितीयाक्लीबयितव्यम् क्लीबयितव्यौ क्लीबयितव्यान्
तृतीयाक्लीबयितव्येन क्लीबयितव्याभ्याम् क्लीबयितव्यैः क्लीबयितव्येभिः
चतुर्थीक्लीबयितव्याय क्लीबयितव्याभ्याम् क्लीबयितव्येभ्यः
पञ्चमीक्लीबयितव्यात् क्लीबयितव्याभ्याम् क्लीबयितव्येभ्यः
षष्ठीक्लीबयितव्यस्य क्लीबयितव्ययोः क्लीबयितव्यानाम्
सप्तमीक्लीबयितव्ये क्लीबयितव्ययोः क्लीबयितव्येषु

समास क्लीबयितव्य

अव्यय ॰क्लीबयितव्यम् ॰क्लीबयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria