सुबन्तावली ?क्लन्दितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्लन्दितव्यः क्लन्दितव्यौ क्लन्दितव्याः
सम्बोधनम्क्लन्दितव्य क्लन्दितव्यौ क्लन्दितव्याः
द्वितीयाक्लन्दितव्यम् क्लन्दितव्यौ क्लन्दितव्यान्
तृतीयाक्लन्दितव्येन क्लन्दितव्याभ्याम् क्लन्दितव्यैः क्लन्दितव्येभिः
चतुर्थीक्लन्दितव्याय क्लन्दितव्याभ्याम् क्लन्दितव्येभ्यः
पञ्चमीक्लन्दितव्यात् क्लन्दितव्याभ्याम् क्लन्दितव्येभ्यः
षष्ठीक्लन्दितव्यस्य क्लन्दितव्ययोः क्लन्दितव्यानाम्
सप्तमीक्लन्दितव्ये क्लन्दितव्ययोः क्लन्दितव्येषु

समास क्लन्दितव्य

अव्यय ॰क्लन्दितव्यम् ॰क्लन्दितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria