सुबन्तावली ?क्ष्वेलितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्वेलितव्यः क्ष्वेलितव्यौ क्ष्वेलितव्याः
सम्बोधनम्क्ष्वेलितव्य क्ष्वेलितव्यौ क्ष्वेलितव्याः
द्वितीयाक्ष्वेलितव्यम् क्ष्वेलितव्यौ क्ष्वेलितव्यान्
तृतीयाक्ष्वेलितव्येन क्ष्वेलितव्याभ्याम् क्ष्वेलितव्यैः क्ष्वेलितव्येभिः
चतुर्थीक्ष्वेलितव्याय क्ष्वेलितव्याभ्याम् क्ष्वेलितव्येभ्यः
पञ्चमीक्ष्वेलितव्यात् क्ष्वेलितव्याभ्याम् क्ष्वेलितव्येभ्यः
षष्ठीक्ष्वेलितव्यस्य क्ष्वेलितव्ययोः क्ष्वेलितव्यानाम्
सप्तमीक्ष्वेलितव्ये क्ष्वेलितव्ययोः क्ष्वेलितव्येषु

समास क्ष्वेलितव्य

अव्यय ॰क्ष्वेलितव्यम् ॰क्ष्वेलितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria