सुबन्तावली ?ईर्क्ष्यितव्य

Roma

पुमान्एकद्विबहु
प्रथमाईर्क्ष्यितव्यः ईर्क्ष्यितव्यौ ईर्क्ष्यितव्याः
सम्बोधनम्ईर्क्ष्यितव्य ईर्क्ष्यितव्यौ ईर्क्ष्यितव्याः
द्वितीयाईर्क्ष्यितव्यम् ईर्क्ष्यितव्यौ ईर्क्ष्यितव्यान्
तृतीयाईर्क्ष्यितव्येन ईर्क्ष्यितव्याभ्याम् ईर्क्ष्यितव्यैः ईर्क्ष्यितव्येभिः
चतुर्थीईर्क्ष्यितव्याय ईर्क्ष्यितव्याभ्याम् ईर्क्ष्यितव्येभ्यः
पञ्चमीईर्क्ष्यितव्यात् ईर्क्ष्यितव्याभ्याम् ईर्क्ष्यितव्येभ्यः
षष्ठीईर्क्ष्यितव्यस्य ईर्क्ष्यितव्ययोः ईर्क्ष्यितव्यानाम्
सप्तमीईर्क्ष्यितव्ये ईर्क्ष्यितव्ययोः ईर्क्ष्यितव्येषु

समास ईर्क्ष्यितव्य

अव्यय ॰ईर्क्ष्यितव्यम् ॰ईर्क्ष्यितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria