सुबन्तावली ?ईर्क्ष्यणीय

Roma

पुमान्एकद्विबहु
प्रथमाईर्क्ष्यणीयः ईर्क्ष्यणीयौ ईर्क्ष्यणीयाः
सम्बोधनम्ईर्क्ष्यणीय ईर्क्ष्यणीयौ ईर्क्ष्यणीयाः
द्वितीयाईर्क्ष्यणीयम् ईर्क्ष्यणीयौ ईर्क्ष्यणीयान्
तृतीयाईर्क्ष्यणीयेन ईर्क्ष्यणीयाभ्याम् ईर्क्ष्यणीयैः ईर्क्ष्यणीयेभिः
चतुर्थीईर्क्ष्यणीयाय ईर्क्ष्यणीयाभ्याम् ईर्क्ष्यणीयेभ्यः
पञ्चमीईर्क्ष्यणीयात् ईर्क्ष्यणीयाभ्याम् ईर्क्ष्यणीयेभ्यः
षष्ठीईर्क्ष्यणीयस्य ईर्क्ष्यणीययोः ईर्क्ष्यणीयानाम्
सप्तमीईर्क्ष्यणीये ईर्क्ष्यणीययोः ईर्क्ष्यणीयेषु

समास ईर्क्ष्यणीय

अव्यय ॰ईर्क्ष्यणीयम् ॰ईर्क्ष्यणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria