सुबन्तावली ?धणनीय

Roma

पुमान्एकद्विबहु
प्रथमाधणनीयः धणनीयौ धणनीयाः
सम्बोधनम्धणनीय धणनीयौ धणनीयाः
द्वितीयाधणनीयम् धणनीयौ धणनीयान्
तृतीयाधणनीयेन धणनीयाभ्याम् धणनीयैः धणनीयेभिः
चतुर्थीधणनीयाय धणनीयाभ्याम् धणनीयेभ्यः
पञ्चमीधणनीयात् धणनीयाभ्याम् धणनीयेभ्यः
षष्ठीधणनीयस्य धणनीययोः धणनीयानाम्
सप्तमीधणनीये धणनीययोः धणनीयेषु

समास धणनीय

अव्यय ॰धणनीयम् ॰धणनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria