सुबन्तावली ?अध्यवसवनीय

Roma

पुमान्एकद्विबहु
प्रथमाअध्यवसवनीयः अध्यवसवनीयौ अध्यवसवनीयाः
सम्बोधनम्अध्यवसवनीय अध्यवसवनीयौ अध्यवसवनीयाः
द्वितीयाअध्यवसवनीयम् अध्यवसवनीयौ अध्यवसवनीयान्
तृतीयाअध्यवसवनीयेन अध्यवसवनीयाभ्याम् अध्यवसवनीयैः अध्यवसवनीयेभिः
चतुर्थीअध्यवसवनीयाय अध्यवसवनीयाभ्याम् अध्यवसवनीयेभ्यः
पञ्चमीअध्यवसवनीयात् अध्यवसवनीयाभ्याम् अध्यवसवनीयेभ्यः
षष्ठीअध्यवसवनीयस्य अध्यवसवनीययोः अध्यवसवनीयानाम्
सप्तमीअध्यवसवनीये अध्यवसवनीययोः अध्यवसवनीयेषु

समास अध्यवसवनीय

अव्यय ॰अध्यवसवनीयम् ॰अध्यवसवनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria