सुबन्तावली ?श्वञ्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वञ्चिष्यमाणः श्वञ्चिष्यमाणौ श्वञ्चिष्यमाणाः
सम्बोधनम्श्वञ्चिष्यमाण श्वञ्चिष्यमाणौ श्वञ्चिष्यमाणाः
द्वितीयाश्वञ्चिष्यमाणम् श्वञ्चिष्यमाणौ श्वञ्चिष्यमाणान्
तृतीयाश्वञ्चिष्यमाणेन श्वञ्चिष्यमाणाभ्याम् श्वञ्चिष्यमाणैः श्वञ्चिष्यमाणेभिः
चतुर्थीश्वञ्चिष्यमाणाय श्वञ्चिष्यमाणाभ्याम् श्वञ्चिष्यमाणेभ्यः
पञ्चमीश्वञ्चिष्यमाणात् श्वञ्चिष्यमाणाभ्याम् श्वञ्चिष्यमाणेभ्यः
षष्ठीश्वञ्चिष्यमाणस्य श्वञ्चिष्यमाणयोः श्वञ्चिष्यमाणानाम्
सप्तमीश्वञ्चिष्यमाणे श्वञ्चिष्यमाणयोः श्वञ्चिष्यमाणेषु

समास श्वञ्चिष्यमाण

अव्यय ॰श्वञ्चिष्यमाणम् ॰श्वञ्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria