सुबन्तावली ?श्वलिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वलिष्यमाणः श्वलिष्यमाणौ श्वलिष्यमाणाः
सम्बोधनम्श्वलिष्यमाण श्वलिष्यमाणौ श्वलिष्यमाणाः
द्वितीयाश्वलिष्यमाणम् श्वलिष्यमाणौ श्वलिष्यमाणान्
तृतीयाश्वलिष्यमाणेन श्वलिष्यमाणाभ्याम् श्वलिष्यमाणैः श्वलिष्यमाणेभिः
चतुर्थीश्वलिष्यमाणाय श्वलिष्यमाणाभ्याम् श्वलिष्यमाणेभ्यः
पञ्चमीश्वलिष्यमाणात् श्वलिष्यमाणाभ्याम् श्वलिष्यमाणेभ्यः
षष्ठीश्वलिष्यमाणस्य श्वलिष्यमाणयोः श्वलिष्यमाणानाम्
सप्तमीश्वलिष्यमाणे श्वलिष्यमाणयोः श्वलिष्यमाणेषु

समास श्वलिष्यमाण

अव्यय ॰श्वलिष्यमाणम् ॰श्वलिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria