सुबन्तावली ?श्वभ्रयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वभ्रयिष्यमाणः श्वभ्रयिष्यमाणौ श्वभ्रयिष्यमाणाः
सम्बोधनम्श्वभ्रयिष्यमाण श्वभ्रयिष्यमाणौ श्वभ्रयिष्यमाणाः
द्वितीयाश्वभ्रयिष्यमाणम् श्वभ्रयिष्यमाणौ श्वभ्रयिष्यमाणान्
तृतीयाश्वभ्रयिष्यमाणेन श्वभ्रयिष्यमाणाभ्याम् श्वभ्रयिष्यमाणैः श्वभ्रयिष्यमाणेभिः
चतुर्थीश्वभ्रयिष्यमाणाय श्वभ्रयिष्यमाणाभ्याम् श्वभ्रयिष्यमाणेभ्यः
पञ्चमीश्वभ्रयिष्यमाणात् श्वभ्रयिष्यमाणाभ्याम् श्वभ्रयिष्यमाणेभ्यः
षष्ठीश्वभ्रयिष्यमाणस्य श्वभ्रयिष्यमाणयोः श्वभ्रयिष्यमाणानाम्
सप्तमीश्वभ्रयिष्यमाणे श्वभ्रयिष्यमाणयोः श्वभ्रयिष्यमाणेषु

समास श्वभ्रयिष्यमाण

अव्यय ॰श्वभ्रयिष्यमाणम् ॰श्वभ्रयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria