सुबन्तावली ?श्वाययिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वाययिष्यमाणः श्वाययिष्यमाणौ श्वाययिष्यमाणाः
सम्बोधनम्श्वाययिष्यमाण श्वाययिष्यमाणौ श्वाययिष्यमाणाः
द्वितीयाश्वाययिष्यमाणम् श्वाययिष्यमाणौ श्वाययिष्यमाणान्
तृतीयाश्वाययिष्यमाणेन श्वाययिष्यमाणाभ्याम् श्वाययिष्यमाणैः श्वाययिष्यमाणेभिः
चतुर्थीश्वाययिष्यमाणाय श्वाययिष्यमाणाभ्याम् श्वाययिष्यमाणेभ्यः
पञ्चमीश्वाययिष्यमाणात् श्वाययिष्यमाणाभ्याम् श्वाययिष्यमाणेभ्यः
षष्ठीश्वाययिष्यमाणस्य श्वाययिष्यमाणयोः श्वाययिष्यमाणानाम्
सप्तमीश्वाययिष्यमाणे श्वाययिष्यमाणयोः श्वाययिष्यमाणेषु

समास श्वाययिष्यमाण

अव्यय ॰श्वाययिष्यमाणम् ॰श्वाययिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria