सुबन्तावली ?श्वात्रिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वात्रिष्यमाणः श्वात्रिष्यमाणौ श्वात्रिष्यमाणाः
सम्बोधनम्श्वात्रिष्यमाण श्वात्रिष्यमाणौ श्वात्रिष्यमाणाः
द्वितीयाश्वात्रिष्यमाणम् श्वात्रिष्यमाणौ श्वात्रिष्यमाणान्
तृतीयाश्वात्रिष्यमाणेन श्वात्रिष्यमाणाभ्याम् श्वात्रिष्यमाणैः श्वात्रिष्यमाणेभिः
चतुर्थीश्वात्रिष्यमाणाय श्वात्रिष्यमाणाभ्याम् श्वात्रिष्यमाणेभ्यः
पञ्चमीश्वात्रिष्यमाणात् श्वात्रिष्यमाणाभ्याम् श्वात्रिष्यमाणेभ्यः
षष्ठीश्वात्रिष्यमाणस्य श्वात्रिष्यमाणयोः श्वात्रिष्यमाणानाम्
सप्तमीश्वात्रिष्यमाणे श्वात्रिष्यमाणयोः श्वात्रिष्यमाणेषु

समास श्वात्रिष्यमाण

अव्यय ॰श्वात्रिष्यमाणम् ॰श्वात्रिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria