सुबन्तावली ?श्रङ्गिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्रङ्गिष्यमाणः श्रङ्गिष्यमाणौ श्रङ्गिष्यमाणाः
सम्बोधनम्श्रङ्गिष्यमाण श्रङ्गिष्यमाणौ श्रङ्गिष्यमाणाः
द्वितीयाश्रङ्गिष्यमाणम् श्रङ्गिष्यमाणौ श्रङ्गिष्यमाणान्
तृतीयाश्रङ्गिष्यमाणेन श्रङ्गिष्यमाणाभ्याम् श्रङ्गिष्यमाणैः श्रङ्गिष्यमाणेभिः
चतुर्थीश्रङ्गिष्यमाणाय श्रङ्गिष्यमाणाभ्याम् श्रङ्गिष्यमाणेभ्यः
पञ्चमीश्रङ्गिष्यमाणात् श्रङ्गिष्यमाणाभ्याम् श्रङ्गिष्यमाणेभ्यः
षष्ठीश्रङ्गिष्यमाणस्य श्रङ्गिष्यमाणयोः श्रङ्गिष्यमाणानाम्
सप्तमीश्रङ्गिष्यमाणे श्रङ्गिष्यमाणयोः श्रङ्गिष्यमाणेषु

समास श्रङ्गिष्यमाण

अव्यय ॰श्रङ्गिष्यमाणम् ॰श्रङ्गिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria