सुबन्तावली ?वारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावारयिष्यमाणः वारयिष्यमाणौ वारयिष्यमाणाः
सम्बोधनम्वारयिष्यमाण वारयिष्यमाणौ वारयिष्यमाणाः
द्वितीयावारयिष्यमाणम् वारयिष्यमाणौ वारयिष्यमाणान्
तृतीयावारयिष्यमाणेन वारयिष्यमाणाभ्याम् वारयिष्यमाणैः वारयिष्यमाणेभिः
चतुर्थीवारयिष्यमाणाय वारयिष्यमाणाभ्याम् वारयिष्यमाणेभ्यः
पञ्चमीवारयिष्यमाणात् वारयिष्यमाणाभ्याम् वारयिष्यमाणेभ्यः
षष्ठीवारयिष्यमाणस्य वारयिष्यमाणयोः वारयिष्यमाणानाम्
सप्तमीवारयिष्यमाणे वारयिष्यमाणयोः वारयिष्यमाणेषु

समास वारयिष्यमाण

अव्यय ॰वारयिष्यमाणम् ॰वारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria