सुबन्तावली ?वष्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावष्किष्यमाणः वष्किष्यमाणौ वष्किष्यमाणाः
सम्बोधनम्वष्किष्यमाण वष्किष्यमाणौ वष्किष्यमाणाः
द्वितीयावष्किष्यमाणम् वष्किष्यमाणौ वष्किष्यमाणान्
तृतीयावष्किष्यमाणेन वष्किष्यमाणाभ्याम् वष्किष्यमाणैः वष्किष्यमाणेभिः
चतुर्थीवष्किष्यमाणाय वष्किष्यमाणाभ्याम् वष्किष्यमाणेभ्यः
पञ्चमीवष्किष्यमाणात् वष्किष्यमाणाभ्याम् वष्किष्यमाणेभ्यः
षष्ठीवष्किष्यमाणस्य वष्किष्यमाणयोः वष्किष्यमाणानाम्
सप्तमीवष्किष्यमाणे वष्किष्यमाणयोः वष्किष्यमाणेषु

समास वष्किष्यमाण

अव्यय ॰वष्किष्यमाणम् ॰वष्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria