सुबन्तावली ?वृक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावृक्षिष्यमाणः वृक्षिष्यमाणौ वृक्षिष्यमाणाः
सम्बोधनम्वृक्षिष्यमाण वृक्षिष्यमाणौ वृक्षिष्यमाणाः
द्वितीयावृक्षिष्यमाणम् वृक्षिष्यमाणौ वृक्षिष्यमाणान्
तृतीयावृक्षिष्यमाणेन वृक्षिष्यमाणाभ्याम् वृक्षिष्यमाणैः वृक्षिष्यमाणेभिः
चतुर्थीवृक्षिष्यमाणाय वृक्षिष्यमाणाभ्याम् वृक्षिष्यमाणेभ्यः
पञ्चमीवृक्षिष्यमाणात् वृक्षिष्यमाणाभ्याम् वृक्षिष्यमाणेभ्यः
षष्ठीवृक्षिष्यमाणस्य वृक्षिष्यमाणयोः वृक्षिष्यमाणानाम्
सप्तमीवृक्षिष्यमाणे वृक्षिष्यमाणयोः वृक्षिष्यमाणेषु

समास वृक्षिष्यमाण

अव्यय ॰वृक्षिष्यमाणम् ॰वृक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria