सुबन्तावली ?त्रङ्गिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमात्रङ्गिष्यमाणः त्रङ्गिष्यमाणौ त्रङ्गिष्यमाणाः
सम्बोधनम्त्रङ्गिष्यमाण त्रङ्गिष्यमाणौ त्रङ्गिष्यमाणाः
द्वितीयात्रङ्गिष्यमाणम् त्रङ्गिष्यमाणौ त्रङ्गिष्यमाणान्
तृतीयात्रङ्गिष्यमाणेन त्रङ्गिष्यमाणाभ्याम् त्रङ्गिष्यमाणैः त्रङ्गिष्यमाणेभिः
चतुर्थीत्रङ्गिष्यमाणाय त्रङ्गिष्यमाणाभ्याम् त्रङ्गिष्यमाणेभ्यः
पञ्चमीत्रङ्गिष्यमाणात् त्रङ्गिष्यमाणाभ्याम् त्रङ्गिष्यमाणेभ्यः
षष्ठीत्रङ्गिष्यमाणस्य त्रङ्गिष्यमाणयोः त्रङ्गिष्यमाणानाम्
सप्तमीत्रङ्गिष्यमाणे त्रङ्गिष्यमाणयोः त्रङ्गिष्यमाणेषु

समास त्रङ्गिष्यमाण

अव्यय ॰त्रङ्गिष्यमाणम् ॰त्रङ्गिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria