सुबन्तावली ?स्रेविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्रेविष्यमाणः स्रेविष्यमाणौ स्रेविष्यमाणाः
सम्बोधनम्स्रेविष्यमाण स्रेविष्यमाणौ स्रेविष्यमाणाः
द्वितीयास्रेविष्यमाणम् स्रेविष्यमाणौ स्रेविष्यमाणान्
तृतीयास्रेविष्यमाणेन स्रेविष्यमाणाभ्याम् स्रेविष्यमाणैः स्रेविष्यमाणेभिः
चतुर्थीस्रेविष्यमाणाय स्रेविष्यमाणाभ्याम् स्रेविष्यमाणेभ्यः
पञ्चमीस्रेविष्यमाणात् स्रेविष्यमाणाभ्याम् स्रेविष्यमाणेभ्यः
षष्ठीस्रेविष्यमाणस्य स्रेविष्यमाणयोः स्रेविष्यमाणानाम्
सप्तमीस्रेविष्यमाणे स्रेविष्यमाणयोः स्रेविष्यमाणेषु

समास स्रेविष्यमाण

अव्यय ॰स्रेविष्यमाणम् ॰स्रेविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria