सुबन्तावली ?स्फुण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्फुण्डिष्यमाणः स्फुण्डिष्यमाणौ स्फुण्डिष्यमाणाः
सम्बोधनम्स्फुण्डिष्यमाण स्फुण्डिष्यमाणौ स्फुण्डिष्यमाणाः
द्वितीयास्फुण्डिष्यमाणम् स्फुण्डिष्यमाणौ स्फुण्डिष्यमाणान्
तृतीयास्फुण्डिष्यमाणेन स्फुण्डिष्यमाणाभ्याम् स्फुण्डिष्यमाणैः स्फुण्डिष्यमाणेभिः
चतुर्थीस्फुण्डिष्यमाणाय स्फुण्डिष्यमाणाभ्याम् स्फुण्डिष्यमाणेभ्यः
पञ्चमीस्फुण्डिष्यमाणात् स्फुण्डिष्यमाणाभ्याम् स्फुण्डिष्यमाणेभ्यः
षष्ठीस्फुण्डिष्यमाणस्य स्फुण्डिष्यमाणयोः स्फुण्डिष्यमाणानाम्
सप्तमीस्फुण्डिष्यमाणे स्फुण्डिष्यमाणयोः स्फुण्डिष्यमाणेषु

समास स्फुण्डिष्यमाण

अव्यय ॰स्फुण्डिष्यमाणम् ॰स्फुण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria