सुबन्तावली ?सर्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासर्जिष्यमाणः सर्जिष्यमाणौ सर्जिष्यमाणाः
सम्बोधनम्सर्जिष्यमाण सर्जिष्यमाणौ सर्जिष्यमाणाः
द्वितीयासर्जिष्यमाणम् सर्जिष्यमाणौ सर्जिष्यमाणान्
तृतीयासर्जिष्यमाणेन सर्जिष्यमाणाभ्याम् सर्जिष्यमाणैः सर्जिष्यमाणेभिः
चतुर्थीसर्जिष्यमाणाय सर्जिष्यमाणाभ्याम् सर्जिष्यमाणेभ्यः
पञ्चमीसर्जिष्यमाणात् सर्जिष्यमाणाभ्याम् सर्जिष्यमाणेभ्यः
षष्ठीसर्जिष्यमाणस्य सर्जिष्यमाणयोः सर्जिष्यमाणानाम्
सप्तमीसर्जिष्यमाणे सर्जिष्यमाणयोः सर्जिष्यमाणेषु

समास सर्जिष्यमाण

अव्यय ॰सर्जिष्यमाणम् ॰सर्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria