सुबन्तावली ?रेषयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारेषयिष्यमाणः रेषयिष्यमाणौ रेषयिष्यमाणाः
सम्बोधनम्रेषयिष्यमाण रेषयिष्यमाणौ रेषयिष्यमाणाः
द्वितीयारेषयिष्यमाणम् रेषयिष्यमाणौ रेषयिष्यमाणान्
तृतीयारेषयिष्यमाणेन रेषयिष्यमाणाभ्याम् रेषयिष्यमाणैः रेषयिष्यमाणेभिः
चतुर्थीरेषयिष्यमाणाय रेषयिष्यमाणाभ्याम् रेषयिष्यमाणेभ्यः
पञ्चमीरेषयिष्यमाणात् रेषयिष्यमाणाभ्याम् रेषयिष्यमाणेभ्यः
षष्ठीरेषयिष्यमाणस्य रेषयिष्यमाणयोः रेषयिष्यमाणानाम्
सप्तमीरेषयिष्यमाणे रेषयिष्यमाणयोः रेषयिष्यमाणेषु

समास रेषयिष्यमाण

अव्यय ॰रेषयिष्यमाणम् ॰रेषयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria