सुबन्तावली ?रम्फिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारम्फिष्यमाणः रम्फिष्यमाणौ रम्फिष्यमाणाः
सम्बोधनम्रम्फिष्यमाण रम्फिष्यमाणौ रम्फिष्यमाणाः
द्वितीयारम्फिष्यमाणम् रम्फिष्यमाणौ रम्फिष्यमाणान्
तृतीयारम्फिष्यमाणेन रम्फिष्यमाणाभ्याम् रम्फिष्यमाणैः रम्फिष्यमाणेभिः
चतुर्थीरम्फिष्यमाणाय रम्फिष्यमाणाभ्याम् रम्फिष्यमाणेभ्यः
पञ्चमीरम्फिष्यमाणात् रम्फिष्यमाणाभ्याम् रम्फिष्यमाणेभ्यः
षष्ठीरम्फिष्यमाणस्य रम्फिष्यमाणयोः रम्फिष्यमाणानाम्
सप्तमीरम्फिष्यमाणे रम्फिष्यमाणयोः रम्फिष्यमाणेषु

समास रम्फिष्यमाण

अव्यय ॰रम्फिष्यमाणम् ॰रम्फिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria