सुबन्तावली ?प्योषिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाप्योषिष्यमाणः प्योषिष्यमाणौ प्योषिष्यमाणाः
सम्बोधनम्प्योषिष्यमाण प्योषिष्यमाणौ प्योषिष्यमाणाः
द्वितीयाप्योषिष्यमाणम् प्योषिष्यमाणौ प्योषिष्यमाणान्
तृतीयाप्योषिष्यमाणेन प्योषिष्यमाणाभ्याम् प्योषिष्यमाणैः प्योषिष्यमाणेभिः
चतुर्थीप्योषिष्यमाणाय प्योषिष्यमाणाभ्याम् प्योषिष्यमाणेभ्यः
पञ्चमीप्योषिष्यमाणात् प्योषिष्यमाणाभ्याम् प्योषिष्यमाणेभ्यः
षष्ठीप्योषिष्यमाणस्य प्योषिष्यमाणयोः प्योषिष्यमाणानाम्
सप्तमीप्योषिष्यमाणे प्योषिष्यमाणयोः प्योषिष्यमाणेषु

समास प्योषिष्यमाण

अव्यय ॰प्योषिष्यमाणम् ॰प्योषिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria