सुबन्तावली ?पोञ्छिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापोञ्छिष्यमाणः पोञ्छिष्यमाणौ पोञ्छिष्यमाणाः
सम्बोधनम्पोञ्छिष्यमाण पोञ्छिष्यमाणौ पोञ्छिष्यमाणाः
द्वितीयापोञ्छिष्यमाणम् पोञ्छिष्यमाणौ पोञ्छिष्यमाणान्
तृतीयापोञ्छिष्यमाणेन पोञ्छिष्यमाणाभ्याम् पोञ्छिष्यमाणैः पोञ्छिष्यमाणेभिः
चतुर्थीपोञ्छिष्यमाणाय पोञ्छिष्यमाणाभ्याम् पोञ्छिष्यमाणेभ्यः
पञ्चमीपोञ्छिष्यमाणात् पोञ्छिष्यमाणाभ्याम् पोञ्छिष्यमाणेभ्यः
षष्ठीपोञ्छिष्यमाणस्य पोञ्छिष्यमाणयोः पोञ्छिष्यमाणानाम्
सप्तमीपोञ्छिष्यमाणे पोञ्छिष्यमाणयोः पोञ्छिष्यमाणेषु

समास पोञ्छिष्यमाण

अव्यय ॰पोञ्छिष्यमाणम् ॰पोञ्छिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria