सुबन्तावली ?निञ्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानिञ्जिष्यमाणः निञ्जिष्यमाणौ निञ्जिष्यमाणाः
सम्बोधनम्निञ्जिष्यमाण निञ्जिष्यमाणौ निञ्जिष्यमाणाः
द्वितीयानिञ्जिष्यमाणम् निञ्जिष्यमाणौ निञ्जिष्यमाणान्
तृतीयानिञ्जिष्यमाणेन निञ्जिष्यमाणाभ्याम् निञ्जिष्यमाणैः निञ्जिष्यमाणेभिः
चतुर्थीनिञ्जिष्यमाणाय निञ्जिष्यमाणाभ्याम् निञ्जिष्यमाणेभ्यः
पञ्चमीनिञ्जिष्यमाणात् निञ्जिष्यमाणाभ्याम् निञ्जिष्यमाणेभ्यः
षष्ठीनिञ्जिष्यमाणस्य निञ्जिष्यमाणयोः निञ्जिष्यमाणानाम्
सप्तमीनिञ्जिष्यमाणे निञ्जिष्यमाणयोः निञ्जिष्यमाणेषु

समास निञ्जिष्यमाण

अव्यय ॰निञ्जिष्यमाणम् ॰निञ्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria