सुबन्तावली ?मुस्तयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामुस्तयिष्यमाणः मुस्तयिष्यमाणौ मुस्तयिष्यमाणाः
सम्बोधनम्मुस्तयिष्यमाण मुस्तयिष्यमाणौ मुस्तयिष्यमाणाः
द्वितीयामुस्तयिष्यमाणम् मुस्तयिष्यमाणौ मुस्तयिष्यमाणान्
तृतीयामुस्तयिष्यमाणेन मुस्तयिष्यमाणाभ्याम् मुस्तयिष्यमाणैः मुस्तयिष्यमाणेभिः
चतुर्थीमुस्तयिष्यमाणाय मुस्तयिष्यमाणाभ्याम् मुस्तयिष्यमाणेभ्यः
पञ्चमीमुस्तयिष्यमाणात् मुस्तयिष्यमाणाभ्याम् मुस्तयिष्यमाणेभ्यः
षष्ठीमुस्तयिष्यमाणस्य मुस्तयिष्यमाणयोः मुस्तयिष्यमाणानाम्
सप्तमीमुस्तयिष्यमाणे मुस्तयिष्यमाणयोः मुस्तयिष्यमाणेषु

समास मुस्तयिष्यमाण

अव्यय ॰मुस्तयिष्यमाणम् ॰मुस्तयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria