सुबन्तावली ?मुण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामुण्डिष्यमाणः मुण्डिष्यमाणौ मुण्डिष्यमाणाः
सम्बोधनम्मुण्डिष्यमाण मुण्डिष्यमाणौ मुण्डिष्यमाणाः
द्वितीयामुण्डिष्यमाणम् मुण्डिष्यमाणौ मुण्डिष्यमाणान्
तृतीयामुण्डिष्यमाणेन मुण्डिष्यमाणाभ्याम् मुण्डिष्यमाणैः मुण्डिष्यमाणेभिः
चतुर्थीमुण्डिष्यमाणाय मुण्डिष्यमाणाभ्याम् मुण्डिष्यमाणेभ्यः
पञ्चमीमुण्डिष्यमाणात् मुण्डिष्यमाणाभ्याम् मुण्डिष्यमाणेभ्यः
षष्ठीमुण्डिष्यमाणस्य मुण्डिष्यमाणयोः मुण्डिष्यमाणानाम्
सप्तमीमुण्डिष्यमाणे मुण्डिष्यमाणयोः मुण्डिष्यमाणेषु

समास मुण्डिष्यमाण

अव्यय ॰मुण्डिष्यमाणम् ॰मुण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria